Original

श्रीकृष्ण उवाच ।सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि ।जानतस्त्वेव ते सर्वं किंचिद्वक्ष्यामि भारत ॥ १ ॥

Segmented

श्री-कृष्णः उवाच सर्वैः गुणैः महा-राज राजसूयम् त्वम् अर्हसि जानतः तु एव ते सर्वम् किंचिद् वक्ष्यामि भारत

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
जानतः ज्ञा pos=va,g=m,c=6,n=s,f=part
तु तु pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s