Original

स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः ।राजसूयं प्रति तदा पुनः पुनरपृच्छत ॥ ९ ॥

Segmented

स मन्त्रिणः समानाय्य भ्रातॄन् च वदताम् वरः राजसूयम् प्रति तदा पुनः पुनः अपृच्छत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
समानाय्य समानायय् pos=vi
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तदा तदा pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan