Original

एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः ।न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता ॥ ८ ॥

Segmented

एवम् गते ततस् तस्मिन् पितरि इव आश्वसन् जनाः न तस्य विद्यते द्वेष्टा ततो अस्य अजात-शत्रु-ता

Analysis

Word Lemma Parse
एवम् एवम् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
पितरि पितृ pos=n,g=m,c=7,n=s
इव इव pos=i
आश्वसन् आश्वस् pos=v,p=3,n=p,l=lan
जनाः जन pos=n,g=m,c=1,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
ततो ततस् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अजात अजात pos=a,comp=y
शत्रु शत्रु pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s