Original

अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः ।अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ॥ ७ ॥

Segmented

अनुगृह्णन् प्रजाः सर्वाः सर्व-धर्म-विदाम् वरः अविशेषेण सर्वेषाम् हितम् चक्रे युधिष्ठिरः

Analysis

Word Lemma Parse
अनुगृह्णन् अनुग्रह् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अविशेषेण अविशेष pos=n,g=m,c=3,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
हितम् हित pos=a,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s