Original

भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन् ।किं हितं सर्वलोकानां भवेदिति मनो दधे ॥ ६ ॥

Segmented

भूयस् च अद्भुत-वीर्य-ओजाः धर्मम् एव अनुपालय् किम् हितम् सर्व-लोकानाम् भवेद् इति मनो दधे

Analysis

Word Lemma Parse
भूयस् भूयस् pos=i
pos=i
अद्भुत अद्भुत pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुपालय् अनुपालय् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकानाम् लोक pos=n,g=m,c=6,n=p
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit