Original

स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम् ।आहर्तुं प्रवणं चक्रे मनः संचिन्त्य सोऽसकृत् ॥ ५ ॥

Segmented

स राजसूयम् राज-इन्द्र कुरूणाम् ऋषभः क्रतुम् आहर्तुम् प्रवणम् चक्रे मनः संचिन्त्य सो ऽसकृत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
आहर्तुम् आहृ pos=vi
प्रवणम् प्रवण pos=a,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
मनः मनस् pos=n,g=n,c=2,n=s
संचिन्त्य संचिन्तय् pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽसकृत् असकृत् pos=i