Original

त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य च ।परमं नः क्षमं लोके यथावद्वक्तुमर्हसि ॥ ४० ॥

Segmented

त्वम् तु हेतून् अतीत्य एतान् काम-क्रोधौ व्यतीत्य च परमम् नः क्षमम् लोके यथावद् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
हेतून् हेतु pos=n,g=m,c=2,n=p
अतीत्य अती pos=vi
एतान् एतद् pos=n,g=m,c=2,n=p
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
व्यतीत्य व्यती pos=vi
pos=i
परमम् परम pos=a,g=n,c=2,n=s
नः मद् pos=n,g=,c=2,n=p
क्षमम् क्षम pos=a,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
यथावद् यथावत् pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat