Original

केचिद्धि सौहृदादेव दोषं न परिचक्षते ।अर्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत ॥ ३८ ॥

Segmented

केचिद् हि सौहृदाद् एव दोषम् न परिचक्षते अर्थ-हेतोः तथा एव अन्ये प्रियम् एव वदन्ति उत

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
हि हि pos=i
सौहृदाद् सौहृद pos=n,g=n,c=5,n=s
एव एव pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
pos=i
परिचक्षते परिचक्ष् pos=v,p=3,n=p,l=lat
अर्थ अर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
प्रियम् प्रिय pos=a,g=n,c=2,n=s
एव एव pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
उत उत pos=i