Original

तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे ।तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ॥ ३७ ॥

Segmented

तम् राजसूयम् सुहृदः कार्यम् आहुः समेत्य मे तत्र मे निश्चिततमम् तव कृष्ण गिरा भवेत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
कार्यम् कृ pos=va,g=m,c=2,n=s,f=krtya
आहुः अह् pos=v,p=3,n=p,l=lit
समेत्य समे pos=vi
मे मद् pos=n,g=,c=6,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिततमम् निश्चिततम pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin