Original

यस्मिन्सर्वं संभवति यश्च सर्वत्र पूज्यते ।यश्च सर्वेश्वरो राजा राजसूयं स विन्दति ॥ ३६ ॥

Segmented

यस्मिन् सर्वम् सम्भवति यः च सर्वत्र पूज्यते यः च सर्व-ईश्वरः राजा राजसूयम् स विन्दति

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सम्भवति सम्भू pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
सर्वत्र सर्वत्र pos=i
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat