Original

युधिष्ठिर उवाच ।प्रार्थितो राजसूयो मे न चासौ केवलेप्सया ।प्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः ॥ ३५ ॥

Segmented

युधिष्ठिर उवाच प्रार्थितो राजसूयो मे न च असौ केवल-ईप्सया प्राप्यते येन तत् ते ह विदितम् कृष्ण सर्वशः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रार्थितो प्रार्थय् pos=va,g=m,c=1,n=s,f=part
राजसूयो राजसूय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
केवल केवल pos=a,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सर्वशः सर्वशस् pos=i