Original

तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् ।धर्मराजः समागम्य ज्ञापयत्स्वं प्रयोजनम् ॥ ३४ ॥

Segmented

तम् विश्रान्तम् शुभे देशे क्षणिनम् कल्यम् अच्युतम् धर्मराजः समागम्य ज्ञापयत् स्वम् प्रयोजनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विश्रान्तम् विश्रम् pos=va,g=m,c=2,n=s,f=part
शुभे शुभ pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
क्षणिनम् क्षणिन् pos=a,g=m,c=2,n=s
कल्यम् कल्य pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=n,g=m,c=2,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
समागम्य समागम् pos=vi
ज्ञापयत् ज्ञापय् pos=v,p=3,n=s,l=lan
स्वम् स्व pos=a,g=n,c=2,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s