Original

प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदा ।अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः ॥ ३३ ॥

Segmented

प्रीतः प्रियेण सुहृदा रेमे स सहितः तदा अर्जुनेन यमाभ्याम् च गुरु-वत् पर्युपस्थितः

Analysis

Word Lemma Parse
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रियेण प्रिय pos=a,g=m,c=3,n=s
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
pos=i
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
पर्युपस्थितः पर्युपस्था pos=va,g=m,c=1,n=s,f=part