Original

शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् ।द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ॥ २९ ॥

Segmented

शीघ्र-गेन रथेन आशु स दूतः प्राप्य यादवान् द्वारका-वासिनम् कृष्णम् द्वारवत्याम् समासदत्

Analysis

Word Lemma Parse
शीघ्र शीघ्र pos=a,comp=y
गेन pos=a,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आशु आशु pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दूतः दूत pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
यादवान् यादव pos=n,g=m,c=2,n=p
द्वारका द्वारका pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
द्वारवत्याम् द्वारवती pos=n,g=f,c=7,n=s
समासदत् समासद् pos=v,p=3,n=s,l=lun