Original

स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः ।गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ॥ २८ ॥

Segmented

स तु ताम् नैष्ठिकीम् बुद्धिम् कृत्वा पार्थो युधिष्ठिरः गुरु-वत् भूत-गुरवे प्राहिणोद् दूतम् अञ्जसा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
नैष्ठिकीम् नैष्ठिक pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
पार्थो पार्थ pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
भूत भूत pos=n,comp=y
गुरवे गुरु pos=n,g=m,c=4,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
दूतम् दूत pos=n,g=m,c=2,n=s
अञ्जसा अञ्जसा pos=i