Original

नास्य किंचिदविज्ञातं नास्य किंचिदकर्मजम् ।न स किंचिन्न विषहेदिति कृष्णममन्यत ॥ २७ ॥

Segmented

न अस्य किंचिद् अविज्ञातम् न अस्य किंचिद् अकर्म-जम् न स किंचिन् न विषहेद् इति कृष्णम् अमन्यत

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अविज्ञातम् अविज्ञात pos=a,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अकर्म अकर्मन् pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
विषहेद् विषह् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan