Original

अप्रमेयं महाबाहुं कामाज्जातमजं नृषु ।पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः ॥ २६ ॥

Segmented

अप्रमेयम् महा-बाहुम् कामात् जातम् अजम् नृषु पाण्डवः तर्कयामास कर्मभिः देव-संमितैः

Analysis

Word Lemma Parse
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
कामात् काम pos=n,g=m,c=5,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
अजम् अज pos=n,g=m,c=2,n=s
नृषु नृ pos=n,g=m,c=7,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तर्कयामास तर्कय् pos=v,p=3,n=s,l=lit
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
देव देव pos=n,comp=y
संमितैः संमा pos=va,g=n,c=3,n=p,f=part