Original

स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् ।सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ॥ २५ ॥

Segmented

स निश्चय-अर्थम् कार्यस्य कृष्णम् एव जनार्दनम् सर्व-लोकात् परम् मत्वा जगाम मनसा हरिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निश्चय निश्चय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
एव एव pos=i
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
परम् पर pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
हरिम् हरि pos=n,g=m,c=2,n=s