Original

न हि यज्ञसमारम्भः केवलात्मविपत्तये ।भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् ॥ २४ ॥

Segmented

न हि यज्ञ-समारम्भः केवल-आत्म-विपत्तये भवति इति समाज्ञाय यत्नतः कार्यम् उद्वहन्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
यज्ञ यज्ञ pos=n,comp=y
समारम्भः समारम्भ pos=n,g=m,c=1,n=s
केवल केवल pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
विपत्तये विपत्ति pos=n,g=f,c=4,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
समाज्ञाय समाज्ञा pos=vi
यत्नतः यत्न pos=n,g=m,c=5,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
उद्वहन् उद्वह् pos=va,g=m,c=1,n=s,f=part