Original

सामर्थ्ययोगं संप्रेक्ष्य देशकालौ व्ययागमौ ।विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति ॥ २३ ॥

Segmented

सामर्थ्य-योगम् सम्प्रेक्ष्य देश-कालौ व्यय-आगमौ विमृश्य सम्यक् च धिया कुर्वन् प्राज्ञो न सीदति

Analysis

Word Lemma Parse
सामर्थ्य सामर्थ्य pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
देश देश pos=n,comp=y
कालौ काल pos=n,g=m,c=2,n=d
व्यय व्यय pos=n,comp=y
आगमौ आगम pos=n,g=m,c=2,n=d
विमृश्य विमृश् pos=vi
सम्यक् सम्यक् pos=i
pos=i
धिया धी pos=n,g=f,c=3,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
pos=i
सीदति सद् pos=v,p=3,n=s,l=lat