Original

स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् ।भूयो विममृशे पार्थो लोकानां हितकाम्यया ॥ २२ ॥

Segmented

स तु राजा महा-प्राज्ञः पुनः एव आत्मना आत्मवान् भूयो विममृशे पार्थो लोकानाम् हित-काम्या

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
भूयो भूयस् pos=i
विममृशे विमृश् pos=v,p=3,n=s,l=lit
पार्थो पार्थ pos=n,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s