Original

अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा ।मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् ॥ २१ ॥

Segmented

अथ एवम् उक्ते नृपताव् ऋत्विग्भिः ऋषिभिः तथा मन्त्रिणो भ्रातरः च अस्य तद् वचः प्रत्यपूजयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
एवम् एवम् pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
नृपताव् नृपति pos=n,g=m,c=7,n=s
ऋत्विग्भिः ऋत्विज् pos=n,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
तथा तथा pos=i
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्रत्यपूजयन् प्रतिपूजय् pos=v,p=3,n=p,l=lan