Original

वैशंपायन उवाच ।एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन ।इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् ।अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् ॥ २० ॥

Segmented

वैशंपायन उवाच एवम् उक्ताः तु ते तेन राज्ञा राजीव-लोचन इदम् ऊचुः वचः काले धर्म-आत्मानम् युधिष्ठिरम् अर्हः त्वम् असि धर्म-ज्ञ राजसूयम् महा-क्रतुम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
राजीव राजीव pos=n,comp=y
लोचन लोचन pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
वचः वचस् pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
क्रतुम् क्रतु pos=n,g=m,c=2,n=s