Original

राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् ।यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ॥ २ ॥

Segmented

राजर्षीणाम् हि तम् श्रुत्वा महिमानम् महात्मनाम् यज्वनाम् कर्मभिः पुण्यैः लोक-प्राप्तिम् समीक्ष्य च

Analysis

Word Lemma Parse
राजर्षीणाम् राजर्षि pos=n,g=m,c=6,n=p
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
महिमानम् महिमन् pos=n,g=m,c=2,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
यज्वनाम् यज्वन् pos=n,g=m,c=6,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
लोक लोक pos=n,comp=y
प्राप्तिम् प्राप्ति pos=n,g=f,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
pos=i