Original

युधिष्ठिर उवाच ।इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः ।श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् ॥ १९ ॥

Segmented

युधिष्ठिर उवाच इयम् या राजसूयस्य सम्राज्-अर्हस्य सुक्रतोः श्रद्दधानस्य वदतः स्पृहा मे सा कथम् भवेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इयम् इदम् pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
राजसूयस्य राजसूय pos=n,g=m,c=6,n=s
सम्राज् सम्राज् pos=n,comp=y
अर्हस्य अर्ह pos=a,g=m,c=6,n=s
सुक्रतोः सुक्रतु pos=a,g=m,c=6,n=s
श्रद्दधानस्य श्रद्धा pos=va,g=m,c=6,n=s,f=part
वदतः वद् pos=va,g=m,c=6,n=s,f=part
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin