Original

स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः ।धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः ॥ १८ ॥

Segmented

स भ्रातृभिः पुनः धीमान् ऋत्विग्भिः च महात्मभिः धौम्य-द्वैपायन-आद्यैः च मन्त्रयामास मन्त्रिभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
ऋत्विग्भिः ऋत्विज् pos=n,g=m,c=3,n=p
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
धौम्य धौम्य pos=n,comp=y
द्वैपायन द्वैपायन pos=n,comp=y
आद्यैः आद्य pos=a,g=m,c=3,n=p
pos=i
मन्त्रयामास मन्त्रय् pos=v,p=3,n=s,l=lit
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p