Original

श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् ।पुनः पुनर्मनो दध्रे राजसूयाय भारत ॥ १७ ॥

Segmented

श्रुत्वा सुहृद्-वचः तत् च जानन् च अपि आत्मनः क्षमम् पुनः पुनः मनो दध्रे राजसूयाय भारत

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
सुहृद् सुहृद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
क्षमम् क्षम pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
मनो मनस् pos=n,g=n,c=2,n=s
दध्रे धृ pos=v,p=3,n=s,l=lit
राजसूयाय राजसूय pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s