Original

इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् ।स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते ।धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा ॥ १६ ॥

Segmented

इति एवम् सुहृदः सर्वे पृथक् च सह च अब्रुवन् स धर्म्यम् पाण्डवः तेषाम् वचः श्रुत्वा विशाम् पते धृष्टम् इष्टम् वरिष्ठम् च जग्राह मनसा अरि-हा

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
pos=i
सह सह pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तद् pos=n,g=m,c=1,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
धृष्टम् धृष् pos=va,g=n,c=2,n=s,f=part
इष्टम् इष्ट pos=n,g=n,c=2,n=s
वरिष्ठम् वरिष्ठ pos=a,g=n,c=2,n=s
pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s