Original

समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् ।अविचार्य महाराज राजसूये मनः कुरु ॥ १५ ॥

Segmented

समर्थो ऽसि महा-बाहो सर्वे ते वश-गाः वयम् अविचार्य महा-राज राजसूये मनः कुरु

Analysis

Word Lemma Parse
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
वश वश pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
अविचार्य अविचार्य pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राजसूये राजसूय pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot