Original

दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् ।अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ॥ १४ ॥

Segmented

दर्वी-होमान् उपादाय सर्वान् यः प्राप्नुते क्रतून् अभिषेकम् च यज्ञ-अन्ते सर्व-जित् तेन च उच्यते

Analysis

Word Lemma Parse
दर्वी दर्वी pos=n,comp=y
होमान् होम pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
प्राप्नुते प्राप् pos=v,p=3,n=s,l=lat
क्रतून् क्रतु pos=n,g=m,c=2,n=p
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
pos=i
यज्ञ यज्ञ pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat