Original

तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन ।राजसूयस्य समयं मन्यन्ते सुहृदस्तव ॥ १२ ॥

Segmented

तस्य सम्राज्-गुण-अर्हस्य भवतः कुरु-नन्दन राजसूयस्य समयम् मन्यन्ते सुहृदः ते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सम्राज् सम्राज् pos=n,comp=y
गुण गुण pos=n,comp=y
अर्हस्य अर्ह pos=a,g=m,c=6,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
राजसूयस्य राजसूय pos=n,g=m,c=6,n=s
समयम् समय pos=n,g=m,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s