Original

येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति ।तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति ॥ ११ ॥

Segmented

येन अभिषिक्तः नृपतिः वारुणम् गुणम् ऋच्छति तेन राजा अपि सन् कृत्स्नम् सम्राज्-गुणम् अभीप्सति

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
नृपतिः नृपति pos=n,g=m,c=1,n=s
वारुणम् वारुण pos=a,g=m,c=2,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
सम्राज् सम्राज् pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
अभीप्सति अभीप्स् pos=v,p=3,n=s,l=lat