Original

ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा ।युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ॥ १० ॥

Segmented

ते पृच्छ्यमानाः सहिता वचो ऽर्थ्यम् मन्त्रिणः तदा युधिष्ठिरम् महा-प्राज्ञम् यियक्षुम् इदम् अब्रुवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पृच्छ्यमानाः प्रच्छ् pos=va,g=m,c=1,n=p,f=part
सहिता सहित pos=a,g=m,c=1,n=p
वचो वचस् pos=n,g=n,c=2,n=s
ऽर्थ्यम् अर्थ्य pos=a,g=n,c=2,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
तदा तदा pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
यियक्षुम् यियक्षु pos=a,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan