Original

वैशंपायन उवाच ।ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः ।चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत ॥ १ ॥

Segmented

वैशंपायन उवाच ऋषेः तत् वचनम् श्रुत्वा निशश्वास युधिष्ठिरः चिन्तयन् राजसूय-आप्तिम् न लेभे शर्म भारत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
निशश्वास निश्वस् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
राजसूय राजसूय pos=n,comp=y
आप्तिम् आप्ति pos=n,g=f,c=2,n=s
pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
शर्म शर्मन् pos=n,g=n,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s