Original

गते तु नारदे पार्थो भ्रातृभिः सह कौरव ।राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत ॥ ७३ ॥

Segmented

गते तु नारदे पार्थो भ्रातृभिः सह कौरव राजसूयम् क्रतु-श्रेष्ठम् चिन्तयामास भारत

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
नारदे नारद pos=n,g=m,c=7,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
कौरव कौरव pos=n,g=m,c=8,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
क्रतु क्रतु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s