Original

वैशंपायन उवाच ।एवमाख्याय पार्थेभ्यो नारदो जनमेजय ।जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः ॥ ७२ ॥

Segmented

वैशंपायन उवाच एवम् आख्याय पार्थेभ्यो नारदो जनमेजय जगाम तैः वृतो राजन्न् ऋषिभिः यैः समागतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
आख्याय आख्या pos=vi
पार्थेभ्यो पार्थ pos=n,g=m,c=4,n=p
नारदो नारद pos=n,g=m,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तैः तद् pos=n,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
यैः यद् pos=n,g=m,c=3,n=p
समागतः समागम् pos=va,g=m,c=1,n=s,f=part