Original

एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि ।आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति ॥ ७१ ॥

Segmented

एतत् ते विस्तरेण उक्तम् यत् माम् त्वम् परिपृच्छसि आपृच्छे त्वाम् गमिष्यामि दाशार्ह-नगरीम् प्रति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
आपृच्छे आप्रच्छ् pos=v,p=1,n=s,l=lan
त्वाम् त्वद् pos=n,g=,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
दाशार्ह दाशार्ह pos=n,comp=y
नगरीम् नगरी pos=n,g=f,c=2,n=s
प्रति प्रति pos=i