Original

एतत्संचिन्त्य राजेन्द्र यत्क्षमं तत्समाचर ।अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे ।भव एधस्व मोदस्व दानैस्तर्पय च द्विजान् ॥ ७० ॥

Segmented

एतत् संचिन्त्य राज-इन्द्र यत् क्षमम् तत् समाचर अप्रमत्त-उत्थितः नित्यम् चातुर्वर्ण्यस्य रक्षणे भव एधस्व मोदस्व दानैः तर्पय च द्विजान्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
संचिन्त्य संचिन्तय् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
समाचर समाचर् pos=v,p=2,n=s,l=lot
अप्रमत्त अप्रमत्त pos=a,comp=y
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s
भव भू pos=v,p=2,n=s,l=lot
एधस्व एध् pos=v,p=2,n=s,l=lot
मोदस्व मुद् pos=v,p=2,n=s,l=lot
दानैः दान pos=n,g=n,c=3,n=p
तर्पय तर्पय् pos=v,p=2,n=s,l=lot
pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p