Original

बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् ।छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ॥ ६८ ॥

Segmented

बहु-विघ्नः च नृपते क्रतुः एष स्मृतो महान् छिद्रानि अत्र हि वाञ्छन्ति यज्ञ-घ्नाः ब्रह्मराक्षसाः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
विघ्नः विघ्न pos=n,g=m,c=1,n=s
pos=i
नृपते नृपति pos=n,g=m,c=8,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
छिद्रानि छिद्र pos=n,g=n,c=2,n=p
अत्र अत्र pos=i
हि हि pos=i
वाञ्छन्ति वाञ्छ् pos=v,p=3,n=p,l=lat
यज्ञ यज्ञ pos=n,comp=y
घ्नाः घ्न pos=a,g=m,c=1,n=p
ब्रह्मराक्षसाः ब्रह्मराक्षस pos=n,g=m,c=1,n=p