Original

तस्य त्वं पुरुषव्याघ्र संकल्पं कुरु पाण्डव ।गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम् ॥ ६७ ॥

Segmented

तस्य त्वम् पुरुष-व्याघ्र संकल्पम् कुरु पाण्डव गन्तारः ते महा-इन्द्रस्य पूर्वैः सह सलोकताम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
गन्तारः गम् pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
सह सह pos=i
सलोकताम् सलोकता pos=n,g=f,c=2,n=s