Original

समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः ।राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत ॥ ६६ ॥

Segmented

समर्थो ऽसि महीम् जेतुम् भ्रातरः ते वशे स्थिताः राजसूयम् क्रतु-श्रेष्ठम् आहरस्व इति भारत

Analysis

Word Lemma Parse
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
महीम् मही pos=n,g=f,c=2,n=s
जेतुम् जि pos=vi
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
क्रतु क्रतु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
आहरस्व आहृ pos=v,p=2,n=s,l=lot
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s