Original

पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः ।हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः ॥ ६५ ॥

Segmented

पिता च तु आह कौन्तेय पाण्डुः कौरव-नन्दनः हरिश्चन्द्रे श्रियम् दृष्ट्वा नृपतौ जात-विस्मयः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
आह अह् pos=v,p=3,n=s,l=lit
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
हरिश्चन्द्रे हरिश्चन्द्र pos=n,g=m,c=7,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
नृपतौ नृपति pos=n,g=m,c=7,n=s
जात जन् pos=va,comp=y,f=part
विस्मयः विस्मय pos=n,g=m,c=1,n=s