Original

तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् ।तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः ॥ ६४ ॥

Segmented

तपसा ये च तीव्रेण त्यजन्ति इह कलेवरम् ते ऽपि तत् स्थानम् आसाद्य श्रीमन्तो भान्ति नित्यशः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
तीव्रेण तीव्र pos=a,g=n,c=3,n=s
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
इह इह pos=i
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
श्रीमन्तो श्रीमत् pos=a,g=m,c=1,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
नित्यशः नित्यशस् pos=i