Original

ये चान्येऽपि महीपाला राजसूयं महाक्रतुम् ।यजन्ते ते महेन्द्रेण मोदन्ते सह भारत ॥ ६२ ॥

Segmented

ये च अन्ये ऽपि महीपाला राजसूयम् महा-क्रतुम् यजन्ते ते महा-इन्द्रेण मोदन्ते सह भारत

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
महीपाला महीपाल pos=n,g=m,c=1,n=p
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
यजन्ते यज् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
मोदन्ते मुद् pos=v,p=3,n=p,l=lat
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s