Original

एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते ।तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ ॥ ६० ॥

Segmented

एतस्मात् कारणात् पार्थ हरिश्चन्द्रो विराजते तेभ्यो राज-सहस्रेभ्यः तत् विद्धि भरत-ऋषभ

Analysis

Word Lemma Parse
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणात् कारण pos=n,g=n,c=5,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
हरिश्चन्द्रो हरिश्चन्द्र pos=n,g=m,c=1,n=s
विराजते विराज् pos=v,p=3,n=s,l=lat
तेभ्यो तद् pos=n,g=m,c=5,n=p
राज राजन् pos=n,comp=y
सहस्रेभ्यः सहस्र pos=n,g=m,c=5,n=p
तत् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s