Original

औषधैर्वा तथा युक्तैरुत वा मायया यया ।तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम् ॥ ६ ॥

Segmented

औषधैः वा तथा युक्तैः उत वा मायया यया तत् मे आचक्ष्व भगवन् पश्येयम् ताम् सभाम् कथम्

Analysis

Word Lemma Parse
औषधैः औषध pos=n,g=n,c=3,n=p
वा वा pos=i
तथा तथा pos=i
युक्तैः युज् pos=va,g=n,c=3,n=p,f=part
उत उत pos=i
वा वा pos=i
मायया माया pos=n,g=f,c=3,n=s
यया यद् pos=n,g=f,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
भगवन् भगवत् pos=a,g=m,c=8,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
कथम् कथम् pos=i