Original

भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः ।रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् ।तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् ॥ ५९ ॥

Segmented

भक्ष्यैः भोज्यैः च विविधैः यथाकाम-पुरस्कृतैः रत्न-ओघ-तर्पितैः तुष्टैः द्विजैः च समुदाहृतम् तेजस्वी च यशस्वी च नृपेभ्यो ऽभ्यधिको ऽभवत्

Analysis

Word Lemma Parse
भक्ष्यैः भक्ष्य pos=n,g=n,c=3,n=p
भोज्यैः भोज्य pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
यथाकाम यथाकाम pos=a,comp=y
पुरस्कृतैः पुरस्कृ pos=va,g=n,c=3,n=p,f=part
रत्न रत्न pos=n,comp=y
ओघ ओघ pos=n,comp=y
तर्पितैः तर्पय् pos=va,g=m,c=3,n=p,f=part
तुष्टैः तुष् pos=va,g=m,c=3,n=p,f=part
द्विजैः द्विज pos=n,g=m,c=3,n=p
pos=i
समुदाहृतम् समुदाहृ pos=va,g=n,c=1,n=s,f=part
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
pos=i
यशस्वी यशस्विन् pos=a,g=m,c=1,n=s
pos=i
नृपेभ्यो नृप pos=n,g=m,c=5,n=p
ऽभ्यधिको अभ्यधिक pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan