Original

अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा ।प्रासर्पकाले संप्राप्ते नानादिग्भ्यः समागतान् ॥ ५८ ॥

Segmented

अतर्पयत् च विविधैः वसुभिः ब्राह्मणान् तथा सम्प्राप्ते नाना दिग्भ्यः समागतान्

Analysis

Word Lemma Parse
अतर्पयत् तर्पय् pos=v,p=3,n=s,l=lan
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
वसुभिः वसु pos=n,g=n,c=3,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
तथा तथा pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
नाना नाना pos=i
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part