Original

प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः ।यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम् ॥ ५७ ॥

Segmented

प्रादात् च द्रविणम् प्रीत्या याजकानाम् नरेश्वरः यथोक्तम् तत्र तैः तस्मिन् ततस् पञ्च-गुण-अधिकम्

Analysis

Word Lemma Parse
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
pos=i
द्रविणम् द्रविण pos=n,g=n,c=2,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
याजकानाम् याजक pos=n,g=m,c=6,n=p
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s
यथोक्तम् यथोक्तम् pos=i
तत्र तत्र pos=i
तैः तद् pos=n,g=m,c=3,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
ततस् ततस् pos=i
पञ्च पञ्चन् pos=n,comp=y
गुण गुण pos=n,comp=y
अधिकम् अधिक pos=a,g=n,c=2,n=s