Original

तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया ।द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् ॥ ५६ ॥

Segmented

तस्य सर्वे महीपाला धनानि आजह्रुः आज्ञया द्विजानाम् परिवेष्टारः तस्मिन् यज्ञे च ते ऽभवन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
महीपाला महीपाल pos=n,g=m,c=1,n=p
धनानि धन pos=n,g=n,c=2,n=p
आजह्रुः आहृ pos=v,p=3,n=p,l=lit
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
परिवेष्टारः परिवेष्टृ pos=a,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan